Original

ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः ।तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् ॥ २९ ॥

Segmented

ये तु तम् संश्रिता देवम् नाना वर्णाः तदा जनाः तान् अपि आहुः पारिषदान् ब्राह्मणाः सु महा-बलान्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
संश्रिता संश्रि pos=va,g=m,c=1,n=p,f=part
देवम् देव pos=n,g=m,c=2,n=s
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तदा तदा pos=i
जनाः जन pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
पारिषदान् पारिषद pos=n,g=m,c=2,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p