Original

तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः ।भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः ॥ २८ ॥

Segmented

तस्य तम् निनदम् श्रुत्वा न्यपतन् बहुधा जनाः भीताः च उद्विग्न-मनसः तम् एव शरणम् ययुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
बहुधा बहुधा pos=i
जनाः जन pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit