Original

स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः ।व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः ।स पश्यन्विविधान्भावांश्चकार निनदं पुनः ॥ २७ ॥

Segmented

स तस्य पर्वतस्य अग्रे निषण्णो अद्भुत-विक्रमः व्यलोकयद् अमेय-आत्मा मुखैः नानाविधैः दिशः स पश्यन् विविधान् भावांः चकार निनदम् पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
निषण्णो निषद् pos=va,g=m,c=1,n=s,f=part
अद्भुत अद्भुत pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
व्यलोकयद् विलोकय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मुखैः मुख pos=n,g=n,c=3,n=p
नानाविधैः नानाविध pos=a,g=n,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
भावांः भाव pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
निनदम् निनद pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i