Original

द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः ।क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् ।पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा ॥ २६ ॥

Segmented

द्वाभ्याम् भुजाभ्याम् आकाशम् बहुशो निजघान सः पर्वत-अग्रे अप्रमेय-आत्मा रश्मिमान् उदये यथा

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
आकाशम् आकाश pos=n,g=n,c=2,n=s
बहुशो बहुशस् pos=i
निजघान निहन् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
अप्रमेय अप्रमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रश्मिमान् रश्मिमन्त् pos=n,g=m,c=1,n=s
उदये उदय pos=n,g=m,c=7,n=s
यथा यथा pos=i