Original

महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ।गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः ॥ २४ ॥

Segmented

महा-कायम् उपश्लिष्टम् कुक्कुटम् बलिनाम् वरम् गृहीत्वा व्यनदद् भीमम् चिक्रीड च महा-बलः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
उपश्लिष्टम् उपश्लिष् pos=va,g=m,c=2,n=s,f=part
कुक्कुटम् कुक्कुट pos=n,g=m,c=2,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
भीमम् भीम pos=a,g=n,c=2,n=s
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s