Original

तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः ।द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना ।अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ॥ २३ ॥

Segmented

तौ आपत् सम्प्रेक्ष्य स बाल-अर्क-सम-द्युतिः द्वाभ्याम् गृहीत्वा पाणिभ्याम् शक्तिम् च अन्येन पाणिना अपरेण अग्नि-दायादः ताम्रचूडम् भुजेन सः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
आपत् आपत् pos=va,g=m,c=2,n=d,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
गृहीत्वा ग्रह् pos=vi
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
अपरेण अपर pos=n,g=m,c=3,n=s
अग्नि अग्नि pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
ताम्रचूडम् ताम्रचूड pos=n,g=m,c=2,n=s
भुजेन भुज pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s