Original

तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् ।उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह ॥ २२ ॥

Segmented

तस्य तम् निनदम् श्रुत्वा महा-मेघ-ओघ-निस्वनम् उत्पेततुः महा-नागौ चित्रः च ऐरावतः च ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
ओघ ओघ pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
उत्पेततुः उत्पत् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
नागौ नाग pos=n,g=m,c=1,n=d
चित्रः चित्र pos=n,g=m,c=1,n=s
pos=i
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
pos=i
pos=i