Original

षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः ।एकग्रीवस्त्वेककायः कुमारः समपद्यत ॥ १७ ॥

Segmented

षः-शिराः द्वि-गुण-श्रोत्रः द्वादश-अक्षि-भुज-क्रमः एक-ग्रीवः तु एक-कायः कुमारः समपद्यत

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
गुण गुण pos=n,comp=y
श्रोत्रः श्रोत्र pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
भुज भुज pos=n,comp=y
क्रमः क्रम pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
ग्रीवः ग्रीवा pos=n,g=m,c=1,n=s
तु तु pos=i
एक एक pos=n,comp=y
कायः काय pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan