Original

तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम् ।ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः ॥ १६ ॥

Segmented

तत् स्कन्नम् तेजसा तत्र संभृतम् जनयत् सुतम् ऋषिभिः पूजितम् स्कन्नम् अनयत् स्कन्द-ताम् ततः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
संभृतम् सम्भृ pos=va,g=n,c=1,n=s,f=part
जनयत् जनय् pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
अनयत् नी pos=v,p=3,n=s,l=lan
स्कन्द स्कन्द pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ततः ततस् pos=i