Original

षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम ।तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा ॥ १५ ॥

Segmented

षः-कृत्वस् तत् तु निक्षिप्तम् अग्ने रेतः कुरु-उत्तम तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
निक्षिप्तम् निक्षिप् pos=va,g=n,c=1,n=s,f=part
अग्ने अग्नि pos=n,g=m,c=6,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
कुण्डे कुण्ड pos=n,g=n,c=7,n=s
प्रतिपदि प्रतिपद् pos=n,g=f,c=7,n=s
कामिन्या कामिनी pos=n,g=f,c=3,n=s
स्वाहया स्वाहा pos=n,g=f,c=3,n=s
तदा तदा pos=i