Original

दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया ।तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च ॥ १४ ॥

Segmented

दिव्य-रूपम् अरुन्धत्याः कर्तुम् न शकितम् तया तस्यास् तपः-प्रभावेन भर्तृ-शुश्रूषणेन च

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
अरुन्धत्याः अरुन्धती pos=n,g=f,c=6,n=s
कर्तुम् कृ pos=vi
pos=i
शकितम् शक् pos=va,g=n,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
तस्यास् तद् pos=n,g=f,c=6,n=s
तपः तपस् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
भर्तृ भर्तृ pos=n,comp=y
शुश्रूषणेन शुश्रूषण pos=n,g=n,c=3,n=s
pos=i