Original

भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा ।असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ॥ ९ ॥

Segmented

भानोः भार्या सु प्रजा तु बृहद्भासा तु सोम-जा असृजेताम् तु षट् पुत्रान् शृणु तासाम् प्रजा-विधिम्

Analysis

Word Lemma Parse
भानोः भानु pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सु सु pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=s
तु तु pos=i
बृहद्भासा बृहद्भासा pos=n,g=f,c=1,n=s
तु तु pos=i
सोम सोम pos=n,comp=y
जा pos=a,g=f,c=1,n=s
असृजेताम् सृज् pos=v,p=3,n=d,l=lan
तु तु pos=i
षट् षष् pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तासाम् तद् pos=n,g=f,c=6,n=p
प्रजा प्रजा pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s