Original

प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः ।असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ॥ ७ ॥

Segmented

प्रशान्ते ऽग्निः महाभाग परिश्रान्तो गवाम् पतिः असुरान् जनयन् घोरान् मर्त्यान् च एव पृथग्विधान्

Analysis

Word Lemma Parse
प्रशान्ते प्रशम् pos=va,g=m,c=7,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
गवाम् गो pos=n,g=,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
असुरान् असुर pos=n,g=m,c=2,n=p
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
घोरान् घोर pos=a,g=m,c=2,n=p
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p