Original

ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् ।अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ ६ ॥

Segmented

ऊर्जस्करान् हव्यवाहान् सुवर्ण-सदृश-प्रभा अग्निस् तपो हि अजनयत् पञ्च यज्ञ-सुतान् इह

Analysis

Word Lemma Parse
ऊर्जस्करान् ऊर्जस्कर pos=a,g=m,c=2,n=p
हव्यवाहान् हव्यवाह pos=n,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
अग्निस् अग्नि pos=n,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
हि हि pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
इह इह pos=i