Original

शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ ५ ॥

Segmented

शम्भुम् अग्निम् अथ प्राहुः ब्राह्मणा वेद-पारगाः आवसथ्यम् द्विजाः प्राहुः दीप्तम् अग्निम् महा-प्रभम्

Analysis

Word Lemma Parse
शम्भुम् शम्भु pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अथ अथ pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
आवसथ्यम् आवसथ्य pos=a,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s