Original

ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते ।अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ॥ ४ ॥

Segmented

ऊष्मा च एव ऊष्मणः जज्ञे सो ऽग्निः भूतेषु लक्ष्यते अग्निः च अपि मनुः नाम प्राजापत्यम् अकारयत्

Analysis

Word Lemma Parse
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ऊष्मणः ऊष्मन् pos=n,g=m,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मनुः मनु pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्राजापत्यम् प्राजापत्य pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan