Original

सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् ।इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ॥ ३१ ॥

Segmented

सूतिकाग्निः यदा च अग्निम् संस्पृशेद् अग्निहोत्रिकम् इष्टिः अष्टाकपालेन कार्या च अग्निमते ऽग्नये

Analysis

Word Lemma Parse
सूतिकाग्निः सूतिकाग्नि pos=n,g=m,c=1,n=s
यदा यदा pos=i
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
संस्पृशेद् संस्पृश् pos=v,p=3,n=s,l=vidhilin
अग्निहोत्रिकम् अग्निहोत्रिक pos=a,g=m,c=2,n=s
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
pos=i
अग्निमते अग्निमत् pos=a,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s