Original

दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् ।इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ ३० ॥

Segmented

दर्शम् च पौर्णमासम् च यस्य तिष्ठेत् प्रतिष्ठितम् इष्टिः अष्टाकपालेन कार्या पथिकृते ऽग्नये

Analysis

Word Lemma Parse
दर्शम् दर्श pos=n,g=m,c=2,n=s
pos=i
पौर्णमासम् पौर्णमास pos=n,g=n,c=2,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
पथिकृते पथिकृत् pos=a,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s