Original

तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् ।उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥ ३ ॥

Segmented

तपसस् तु फलम् दृष्ट्वा सम्प्रवृद्धम् तपो महत् उद्धर्तु-कामः मतिमान् पुत्रो जज्ञे पुरंदरः

Analysis

Word Lemma Parse
तपसस् तपस् pos=n,g=n,c=6,n=s
तु तु pos=i
फलम् फल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सम्प्रवृद्धम् सम्प्रवृध् pos=va,g=n,c=2,n=s,f=part
तपो तपस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
उद्धर्तु उद्धर्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s