Original

मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा ।इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ॥ २८ ॥

Segmented

मृतः श्रूयेत यो जीवन् परेयुः पशवो यथा इष्टिः अष्टाकपालेन कर्तव्या अभिमते ऽग्नये

Analysis

Word Lemma Parse
मृतः मृ pos=va,g=m,c=1,n=s,f=part
श्रूयेत श्रु pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
परेयुः परे pos=v,p=3,n=p,l=vidhilin
पशवो पशु pos=n,g=m,c=1,n=p
यथा यथा pos=i
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
अभिमते अभिमत pos=n,g=n,c=7,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s