Original

अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् ।इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ॥ २७ ॥

Segmented

अग्निम् रजस्वला चेत् स्त्री संस्पृशेद् अग्निहोत्रिकम् इष्टिः अष्टाकपालेन कार्या दस्युमते ऽग्नये

Analysis

Word Lemma Parse
अग्निम् अग्नि pos=n,g=m,c=2,n=s
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
चेत् चेद् pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
संस्पृशेद् संस्पृश् pos=v,p=3,n=s,l=vidhilin
अग्निहोत्रिकम् अग्निहोत्रिक pos=a,g=m,c=2,n=s
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
दस्युमते दस्युमत् pos=a,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s