Original

यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना ।इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ २६ ॥

Segmented

यदि अग्नयः हि निवेश-स्थाः निवेशस्था इष्टिः अष्टाकपालेन कार्या तु शुचये ऽग्नये

Analysis

Word Lemma Parse
यदि यदि pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
हि हि pos=i
निवेश निवेश pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
निवेशस्था दवाग्नि pos=n,g=m,c=3,n=s
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
तु तु pos=i
शुचये शुचि pos=a,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s