Original

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल ।इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ २५ ॥

Segmented

दक्षिणाग्निः यदा द्वाभ्याम् संसृजेत तदा किल इष्टिः अष्टाकपालेन कार्या वै वीतये ऽग्नये

Analysis

Word Lemma Parse
दक्षिणाग्निः दक्षिणाग्नि pos=n,g=m,c=1,n=s
यदा यदा pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
संसृजेत संसृज् pos=v,p=3,n=s,l=vidhilin
तदा तदा pos=i
किल किल pos=i
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
वै वै pos=i
वीतये वीति pos=n,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s