Original

संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः ।इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ २४ ॥

Segmented

संस्पृशेयुः यदा अन्योन्यम् कथंचिद् वायुना अग्नयः इष्टिः अष्टाकपालेन कार्या वै शुचये ऽग्नये

Analysis

Word Lemma Parse
संस्पृशेयुः संस्पृश् pos=v,p=3,n=p,l=vidhilin
यदा यदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कथंचिद् कथंचिद् pos=i
वायुना वायु pos=n,g=m,c=3,n=s
अग्नयः अग्नि pos=n,g=m,c=1,n=p
इष्टिः इष्टि pos=n,g=f,c=1,n=s
अष्टाकपालेन अष्टाकपाल pos=a,g=m,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
वै वै pos=i
शुचये शुचि pos=a,g=m,c=4,n=s
ऽग्नये अग्नि pos=n,g=m,c=4,n=s