Original

इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि ।अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥ २३ ॥

Segmented

इमान् अन्यान् समसृजत् पावकान् प्रथितान् भुवि अग्निहोत्रस्य दुष्टस्य प्रायश्चित्त-अर्थम् उल्बणान्

Analysis

Word Lemma Parse
इमान् इदम् pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
समसृजत् संसृज् pos=v,p=3,n=s,l=lan
पावकान् पावक pos=n,g=m,c=2,n=p
प्रथितान् प्रथ् pos=va,g=m,c=2,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
अग्निहोत्रस्य अग्निहोत्र pos=n,g=n,c=6,n=s
दुष्टस्य दुष् pos=va,g=n,c=6,n=s,f=part
प्रायश्चित्त प्रायश्चित्त pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उल्बणान् उल्बण pos=a,g=m,c=2,n=p