Original

अग्निर्यच्छति भूतानि येन भूतानि नित्यदा ।कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ २२ ॥

Segmented

अग्निः यच्छति भूतानि येन भूतानि नित्यदा कर्मसु इह विचित्रेषु सो ऽग्रणीः वह्निः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
यच्छति यम् pos=v,p=3,n=s,l=lat
भूतानि भू pos=va,g=n,c=2,n=p,f=part
येन यद् pos=n,g=n,c=3,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
नित्यदा नित्यदा pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
इह इह pos=i
विचित्रेषु विचित्र pos=a,g=n,c=7,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽग्रणीः वह्नि pos=n,g=m,c=1,n=s
वह्निः वच् pos=v,p=3,n=s,l=lat