Original

शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् ।अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥ २० ॥

Segmented

शुक्ल-कृष्ण-गतिः देवो यो बिभर्ति हुताशनम् अकल्मषः कल्मषाणाम् कर्ता क्रोध-आश्रितः तु सः

Analysis

Word Lemma Parse
शुक्ल शुक्ल pos=a,comp=y
कृष्ण कृष्ण pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
अकल्मषः अकल्मष pos=a,g=m,c=1,n=s
कल्मषाणाम् कल्मष pos=n,g=m,c=6,n=p
कर्ता कर्तृ pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s