Original

अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः ।दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ २ ॥

Segmented

अग्निः यस् तु शिवो नाम शक्ति-पूजा-परः च सः दुःख-आर्तानाम् स सर्वेषाम् शिव-कृत् सततम् शिवः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शिवो शिव pos=n,g=m,c=1,n=s
नाम नाम pos=i
शक्ति शक्ति pos=n,comp=y
पूजा पूजा pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
शिव शिव pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
शिवः शिव pos=n,g=m,c=1,n=s