Original

कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता ।कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ॥ १८ ॥

Segmented

कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता कर्मणा असौ बभौ भार्या स वह्निः स प्रजापतिः

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
नाम नाम pos=i
हिरण्यकशिपोः हिरण्यकशिपु pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=f,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
भार्या भार्या pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s