Original

अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते ।सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ।ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ १७ ॥

Segmented

अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते सो ऽग्निः विश्वपतिः नाम द्वितीयो वै मनोः सुतः ततः सु इष्टम् भवेद् आज्यम् स्विष्टकृत् परमः स्मृतः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
परिपठ्यते परिपठ् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
विश्वपतिः विश्वपति pos=n,g=m,c=1,n=s
नाम नाम pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
वै वै pos=i
मनोः मनु pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सु सु pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
आज्यम् आज्य pos=n,g=n,c=1,n=s
स्विष्टकृत् स्विष्टकृत् pos=a,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part