Original

पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः ।पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ १६ ॥

Segmented

पूज्यते हविषा अग्र्येण चातुर्मास्येषु पावकः पर्जन्य-सहितः श्रीमान् अग्निः वैश्वानरस् तु सः

Analysis

Word Lemma Parse
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
हविषा हविस् pos=n,g=n,c=3,n=s
अग्र्येण अग्र्य pos=a,g=n,c=3,n=s
चातुर्मास्येषु चातुर्मास्य pos=n,g=n,c=7,n=p
पावकः पावक pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वैश्वानरस् वैश्वानर pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s