Original

चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः ।चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ १४ ॥

Segmented

चातुर्मास्येषु नित्यानाम् हविषाम् यो निरग्रहः चतुर्भिः सहितः पुत्रैः भानोः एव अन्वयः तु सः

Analysis

Word Lemma Parse
चातुर्मास्येषु चातुर्मास्य pos=n,g=n,c=7,n=p
नित्यानाम् नित्य pos=a,g=n,c=6,n=p
हविषाम् हविस् pos=n,g=n,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
निरग्रहः निरग्रह pos=a,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
भानोः भानु pos=n,g=m,c=6,n=s
एव एव pos=i
अन्वयः अन्वय pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s