Original

इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् ।अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ १३ ॥

Segmented

इन्द्रेण सहितम् यस्य हविः आग्रयणम् स्मृतम् अग्निः आग्रयणो नाम भानोः एव अन्वयः तु सः

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हविः हविस् pos=n,g=n,c=1,n=s
आग्रयणम् आग्रयण pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
अग्निः अग्नि pos=n,g=m,c=1,n=s
आग्रयणो आग्रयण pos=n,g=m,c=1,n=s
नाम नाम pos=i
भानोः भानु pos=n,g=m,c=6,n=s
एव एव pos=i
अन्वयः अन्वय pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s