Original

दर्शे च पौर्णमासे च यस्येह हविरुच्यते ।विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ॥ १२ ॥

Segmented

दर्शे च पौर्णमासे च यस्य इह हविः उच्यते विष्णुः नाम इह यो ऽग्निस् तु धृतिमान् नाम सो ऽङ्गिराः

Analysis

Word Lemma Parse
दर्शे दर्श pos=n,g=m,c=7,n=s
pos=i
पौर्णमासे पौर्णमास pos=n,g=m,c=7,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
इह इह pos=i
हविः हविस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
विष्णुः विष्णु pos=n,g=m,c=1,n=s
नाम नाम pos=i
इह इह pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽग्निस् अग्नि pos=n,g=m,c=1,n=s
तु तु pos=i
धृतिमान् धृतिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s