Original

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ॥ ११ ॥

Segmented

यः प्रशान्तेषु भूतेषु मन्युः भवति दारुणः अग्निः स मन्युमान् नाम द्वितीयो भानुतः सुतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रशान्तेषु प्रशम् pos=va,g=n,c=7,n=p,f=part
भूतेषु भूत pos=n,g=n,c=7,n=p
मन्युः मन्यु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मन्युमान् मन्युमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
भानुतः भानु pos=n,g=m,c=5,n=s
सुतः सुत pos=n,g=m,c=1,n=s