Original

मार्कण्डेय उवाच ।गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः ।अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ।भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ॥ १ ॥

Segmented

मार्कण्डेय उवाच गुरुभिः नियमैः युक्तो भरतो नाम पावकः अग्निः पुष्टिमतिः नाम तुष्टः पुष्टिम् प्रयच्छति भरति एष प्रजाः सर्वास् ततो भरत उच्यते

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरुभिः गुरु pos=a,g=m,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
नाम नाम pos=i
पावकः पावक pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
पुष्टिमतिः पुष्टिमति pos=n,g=m,c=1,n=s
नाम नाम pos=i
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
भरति भृ pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
ततो ततस् pos=i
भरत भरत pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat