Original

बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः ।भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥ ९ ॥

Segmented

बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः भानुः अङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः

Analysis

Word Lemma Parse
बृहदूर्जस्य बृहदूर्ज pos=n,g=m,c=6,n=s
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
बृहत्तरः बृहत्तर pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
अङ्गिरसो अङ्गिरस् pos=n,g=m,c=6,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वर्चस्य वर्च pos=n,g=m,c=6,n=s
सौभरः सौभर pos=n,g=m,c=1,n=s