Original

बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥ ८ ॥

Segmented

बाहुभ्याम् अनुदात्तौ च विश्वे भूतानि च एव ह एतान् सृष्ट्वा ततः पञ्च पितॄणाम् असृजत् सुतान्

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
अनुदात्तौ अनुदात्त pos=n,g=m,c=2,n=d
pos=i
विश्वे विश्व pos=n,g=n,c=7,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
सृष्ट्वा सृज् pos=vi
ततः ततस् pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
सुतान् सुत pos=n,g=m,c=2,n=p