Original

बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ ।शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥ ७ ॥

Segmented

बृहद्रथंतरम् मूर्ध्नो वक्त्रात् च तरस-आहरौ शिवम् नाभ्याम् बलाद् इन्द्रम् वायु-अग्नी प्राणतो ऽसृजत्

Analysis

Word Lemma Parse
बृहद्रथंतरम् बृहद्रथंतर pos=n,g=n,c=2,n=s
मूर्ध्नो मूर्धन् pos=n,g=m,c=5,n=s
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
pos=i
तरस तरस pos=n,comp=y
आहरौ आहर pos=n,g=m,c=2,n=d
शिवम् शिव pos=n,g=m,c=2,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
बलाद् बल pos=n,g=n,c=5,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
वायु वायु pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=2,n=d
प्राणतो प्राण pos=n,g=m,c=5,n=s
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan