Original

दश वर्षसहस्राणि तपस्तप्त्वा महातपाः ।जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ ६ ॥

Segmented

दश वर्ष-सहस्राणि तपस् तप्त्वा महा-तपाः जनयत् पावकम् घोरम् पितॄणाम् स प्रजाः सृजन्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
जनयत् जनय् pos=v,p=3,n=s,l=lan
पावकम् पावक pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part