Original

पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः ।पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥ ५ ॥

Segmented

पञ्च-वर्णः स तपसा कृतस् तैः पञ्चभिः जनैः पाञ्चजन्यः श्रुतो वेदे पञ्च-वंश-करः तु सः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p
पाञ्चजन्यः पाञ्चजन्य pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
वेदे वेद pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s