Original

समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ ४ ॥

Segmented

समिद्धो ऽग्निः शिरस् तस्य बाहू सूर्य-निभौ तथा त्वङ् नेत्रे च सुवर्ण-आभे कृष्णे जङ्घे च भारत

Analysis

Word Lemma Parse
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
शिरस् शिरस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
सूर्य सूर्य pos=n,comp=y
निभौ निभ pos=a,g=m,c=1,n=d
तथा तथा pos=i
त्वङ् त्वच् pos=n,g=f,c=1,n=s
नेत्रे नेत्र pos=n,g=n,c=1,n=d
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
आभे आभ pos=a,g=n,c=1,n=d
कृष्णे कृष्ण pos=a,g=f,c=1,n=d
जङ्घे जङ्घा pos=n,g=f,c=1,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s