Original

अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् ।पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ २ ॥

Segmented

अचरन्त तपस् तीव्रम् पुत्र-अर्थे बहु-वार्षिकम् पुत्रम् लभेम धर्मिष्ठम् यशसा ब्रह्मणा समम्

Analysis

Word Lemma Parse
अचरन्त चर् pos=v,p=3,n=p,l=lan
तपस् तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लभेम लभ् pos=v,p=1,n=p,l=vidhilin
धर्मिष्ठम् धर्मिष्ठ pos=a,g=m,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समम् सम pos=n,g=m,c=2,n=s