Original

बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः ।अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥ १८ ॥

Segmented

बृहदुक्थ-तपस्य एव पुत्रो भूमिम् उपाश्रितः अग्निहोत्रे हूयमाने पृथिव्याम् सद्भिः इज्यते

Analysis

Word Lemma Parse
बृहदुक्थ बृहदुक्थ pos=n,comp=y
तपस्य तप pos=n,g=m,c=6,n=s
एव एव pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
हूयमाने हु pos=va,g=n,c=7,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
इज्यते यज् pos=v,p=3,n=s,l=lat