Original

चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ १७ ॥

Segmented

चितो ऽग्निः उद्वहन् यज्ञम् पक्षाभ्याम् तान् प्रबाधते मन्त्रैः प्रशमिता हि एते न इष्टम् मुष्णन्ति यज्ञियम्

Analysis

Word Lemma Parse
चितो चि pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
पक्षाभ्याम् पक्ष pos=n,g=m,c=3,n=d
तान् तद् pos=n,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
प्रशमिता प्रशमय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
इष्टम् इष्ट pos=n,g=n,c=2,n=s
मुष्णन्ति मुष् pos=v,p=3,n=p,l=lat
यज्ञियम् यज्ञिय pos=a,g=n,c=2,n=s