Original

हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् ।तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ १६ ॥

Segmented

हविः वेद्याम् तद्-आदानम् कुशलैः सम्प्रवर्तितम् तद् एते न उपसर्पन्ति यत्र च अग्निः स्थितो भवेत्

Analysis

Word Lemma Parse
हविः हविस् pos=n,g=n,c=1,n=s
वेद्याम् वेदि pos=n,g=f,c=7,n=s
तद् तद् pos=n,comp=y
आदानम् आदान pos=n,g=n,c=1,n=s
कुशलैः कुशल pos=a,g=m,c=3,n=p
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
उपसर्पन्ति उपसृप् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin