Original

तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि ।स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ १५ ॥

Segmented

तेषाम् इष्टम् हरन्ति एते निघ्नन्ति च महद् भुवि स्पर्धया हव्यवाहानाम् निघ्नन्ति एते हरन्ति च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
इष्टम् इष्ट pos=n,g=n,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
pos=i
महद् महत् pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
हव्यवाहानाम् हव्यवाह pos=n,g=m,c=6,n=p
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
pos=i