Original

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् ।मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ॥ १२ ॥

Segmented

सुमित्रम् मित्रवन्तम् च मित्रज्ञम् मित्रवर्धनम् मित्रधर्माणम् इति एतान् देवान् अभ्यसृजत् तपः

Analysis

Word Lemma Parse
सुमित्रम् सुमित्र pos=n,g=m,c=2,n=s
मित्रवन्तम् मित्रवन्त् pos=n,g=m,c=2,n=s
pos=i
मित्रज्ञम् मित्रज्ञ pos=n,g=m,c=2,n=s
मित्रवर्धनम् मित्रवर्धन pos=n,g=m,c=2,n=s
मित्रधर्माणम् मित्रधर्मन् pos=n,g=m,c=2,n=s
इति इति pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अभ्यसृजत् अभिसृज् pos=v,p=3,n=s,l=lan
तपः तप pos=n,g=m,c=1,n=s