Original

प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः ।देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥ १० ॥

Segmented

प्राणस्य च अनुदात्तः च व्याख्याताः पञ्च वंश-जाः देवान् यज्ञमुषः च अन्यान् सृजन् पञ्चदश-उत्तरान्

Analysis

Word Lemma Parse
प्राणस्य प्राण pos=n,g=m,c=6,n=s
pos=i
अनुदात्तः अनुदात्त pos=n,g=m,c=1,n=s
pos=i
व्याख्याताः व्याख्या pos=va,g=m,c=1,n=p,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वंश वंश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
देवान् देव pos=n,g=m,c=2,n=p
यज्ञमुषः यज्ञमुष् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part
पञ्चदश पञ्चदशन् pos=a,comp=y
उत्तरान् उत्तर pos=a,g=m,c=2,n=p