Original

मार्कण्डेय उवाच ।काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ॥ १ ॥

Segmented

मार्कण्डेय उवाच काश्यपो हि अथ वासिष्ठः प्राणः च प्राण-पुत्रकः अग्निः आङ्गिरसः च एव च्यवनस् त्रिषुवर्चकः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काश्यपो काश्यप pos=n,g=m,c=1,n=s
हि हि pos=i
अथ अथ pos=i
वासिष्ठः वासिष्ठ pos=a,g=m,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
pos=i
प्राण प्राण pos=n,comp=y
पुत्रकः पुत्रक pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
आङ्गिरसः आङ्गिरस pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
च्यवनस् च्यवन pos=n,g=m,c=1,n=s
त्रिषुवर्चकः त्रिषुवर्चक pos=n,g=m,c=1,n=s